A 522-18 Bhairavārcāpārijāta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 522/18
Title: Bhairavārcāpārijāta
Dimensions: 28.5 x 12.5 cm x 98 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6182
Remarks:
Reel No. A 522-18 Inventory No. 9424
Title Bhairavārcāpārijāta
Author Śrījaitrasiṃhadeva
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 28.5 x 12.5 cm
Folios 88
Lines per Folio 13–16
Foliation figures in both margins on the verso
Place of Deposit NAK
Accession No. 5/6182
Manuscript Features
On the last cover-leaf is written ❁ ❁ śrībhairavārcāsamāptiḥ || ❁ ❁
Excerpts
Beginning
ṣṭadikṣu iṃdre jñānayor madhye nirṛtivaruṇayor madhye boddhā dho budhyā nikhāya haḥ vaḥ astrāya namaḥ iti teṣv astraṃ pratikīlaṃ saṃpūjya pūrvādiṣu daśadikṣu iṃdrasāṃga sāyudhasaparivārasavāhana eṣa te prāvabhuktavalir namaḥ ityādiśadikyālebhyaḥ ⟨s⟩tat tan nāmnā tan tatkīla samīpam āṣābhaktabaliṃ datvā kṣaṃ kṣetrapālāya namaḥ gaṃgaṇapataye namaḥ vaṃ vāstupuruṣāya namaḥ iti kṣetrapālagaṇeśavāstupuruṣaḥn saṃpūjya su same bhūtale prāk pratyagāyatā dakṣīṇottarāya tāś catasraś catasro rekhā[ṃ] vilikhya navakoṣṭāni kṛtvā teṣu pūrvādikrameṇa prādakṣiṇyena saptasukoṣṭeṣu kacaṭatamayaśākhyān saptavarṇān vilikhyeśānakoṣṭe lakṣau vilikhya madhyakoṣṭaṃ tathaiva navadhā vibhajya teṣu pūrvādiprādakṣiṇyena a ā i ī ity ādiṣoḍaśasvarān dvaṃdvaśaḥ krameṇa vilikhya madhyakoṣṭe śrīkāraṃ likhed iti kūrmacakraṃ nirmāya tatra madhye vātanavakroṣṭeṣu madhye pūrvādy aṣṭasukoṣṭeṣu ca prādakṣiṇyenāmṛtavṛṣabhaśailarājavāsukyarthakṛtśaktipadmayonimahāśaṃkhachāyāchatrākhyān navakṣetrapālān oṃ kṣaṃ amṛtakṣetrapālāya namaḥ oṃ kṣaṃ vṛṣabhakṣetrapālāya namaḥ (fol. 35v1–11)
End
svayam evobhayavidhānāt iti gaditam aśeṣaṃ bhairavopāsanāyāṃ yajanajapahutādau ṣṭaṃ vidhānaṃ gurucaraṇasarojā[[rā]]dhānāl labhyam etatkṛtasukṛtasahastrair gopanīyaṃ hi yasmāt rājakumāravaryaḥ śrījaitrasiṃha iti viśrutanāmadheyaḥ śrībhairavasyārcanapārijāpivadyelakulapadmaraviś cakāra taṃ pārijātam adhiruhya narā gurūtrimulaṃ samastanikhilārthavilśālaśākhaṃ nānāprayogadalakorakapuṣpapūrṇaṃ dharmārthakāmayutamikṣāphalaṃ labhaṃte (fol. 97v16–98r)
Colophon
❁ iti śrībhairavārccānaṃ ❁ iti śrīvadyelakulakamalapradyotapracaṃḍamārttaḍamāhārājakumāraśrījaitrasiṃhadevaviracite śrībhairavārcāpārijāte catudaśastabakaḥ saṃpūrṇaḥ ❁ ❁ matimādyād athālasyād ida doṣaḥ kvacid yadi bhavet saṃviṃtyasaṃtastachodhayaṃ tua yathocitaṃ 1 ❁ ❁ śrīkṛṣṇārpaṇam astu ❁ ❁ ❁ ❁ śrīveṇīmādhavābhyāṃ namaḥ ❁ ❁ ❁ śrīgoviṃdāya namaḥ ❁ ❁ śrīvāsudevāya namaḥ ❁ ❁ (fol. 98r5–9)
Microfilm Details
Reel No. A 0522/18
Date of Filming 28-03-1973
Exposures 66
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 28-01-2010
Bibliography